मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् ५

संहिता

कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।
कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षा॑ः ॥

पदपाठः

कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् ।
कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥

सायणभाष्यम्

हे इन्द्र कुविदपि च मा मां जनस्य गोपां गोप्तारं करसे । कुरु । तथा हे मघवन्धनवन्नृजीषिन्सोमवन् हे इन्द्र मां राजानं सर्वस्य स्वामिनं कुरु । कुविच्च मा मामृषिमतीन्द्रियार्थस्य द्रष्टारं कुरु । ऋषिर्दशनादिति यास्कः । तथा सुतस्याभिशुतस्य सोमस्य पपिवांसं पातारं कुरु । अपि च मे मह्यममृतस्य क्षयरहितं वस्वो वसु शिक्षाः । प्रयच्छ । करसे । कृञ् करणे । लेट्यडागमे रूपम् । कुविद्योगादनिघातः । म ऋषिमित्यत्र सम्हितायामृत्यक इति प्रकृतिभावो ह्रस्वश्च । पपिवांसम् । पा पान इत्यस्य क्वसौ वस्वेकाजाद्घसामितीडागमः । प्रत्ययस्वरः । शिक्शाः । शिक्शतिर्दानकर्मा । अस्माल्लेट्याडामे रूपम् । कुविद्योगादनिघातः । आगमा अनुदात्ता इत्याटोऽनुदात्तत्वे धातुस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः