मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४८, ऋक् १

संहिता

स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीन॒ः प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥

पदपाठः

स॒द्यः । ह॒ । जा॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ ।
सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥

सायणभाष्यम्

वृषभो वृष्टिद्वारापां वर्षिता सद्यस्तदानीमेव जात उत्पन्नः कनीनः कमनीय इन्द्रः सुतस्याभिषुतस्यान्धसो हविर्लक्शणस्यान्नस्य सोमस्य प्रभर्तुं प्रकर्षेण भर्तारं सङ्ग्रहीतारं यजमानमावत् । रक्षतु । ह प्रसिद्धौ । किञ्च तादृशस्त्वं प्रतिकामं कामे कामे सोमपानेच्छायां सत्यां ते तव यथा कामस्य पूर्तिर्भवति तथा साधो रसात्मना संसिद्धं रसाशिरो गोपयोमिश्रणोपेतं सोम्यस्य सोममयं रसं प्रथमं सर्वेभ्यो एवेभ्यः पुरस्तात्पिब । प्रतिकामम् । कामं कामं प्रति । वीप्सायामाव्ययीभावः । समासस्वरः । यथा । अपादान्तत्वादेव लित्स्वरः । रसाशिरः । आङ् पूर्वात् श्रीणातेः क्विप्यपस्पृधेथामित्यादिनाशिर् इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सोम्यस्य । सोमशब्दान्मयडर्थे मये चेति य प्रत्ययः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२