मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५०, ऋक् ३

संहिता

गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥

पदपाठः

गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः ।
म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥

सायणभाष्यम्

गृणानाः स्तोत्रं कुर्वाणा ऋत्विजो मिमिक्शुं स्तोतॄणामभिमतफलं वर्षितुमिच्छन्तं सुपारं शोभनपारं स्तुतिभिरभिमुखीकर्तुं शक्यमित्यर्थः । तादृशमिन्द्र ज्यैष्ठ्याय धनादिसम्पत्त्या श्रेष्ठत्वाय धायसे चिरकालमायुर्धारनाय च गोभिर्गोमिश्रितैः सोमैर्दधिरे । धारयन्ति । शेषः प्रत्यक्षः । हे ऋजीशिन् सोमवन्निन्द्र स त्वं मन्दानो मोदमानः सोमं पपिवान् सोमस्य पाता सन् स्तोतृभ्योऽस्मभ्यं पुरुधा बहुधा गा अग्निहोत्रादिकर्मसिद्ध्यर्थं धेनूः समिषण्य । सम्यक् प्रेरय । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्नेति प्रतिषेधः । मिमिक्षुम् । मिह सेचन इत्यस्य सन्येकाच इतीट् प्रतिषेधे हलन्ताच्चेति किद्वद्भावः । सनाशंसभिक्ष उः । प्रत्ययस्वरः । ज्यैष्ठ्याय । ज्येश्ठस्य भाव इत्यर्थे ब्राह्मनादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तः । गृणानाः । गॄ शब्दे । क्र्यादित्वात् श्ना । चित्त्वादन्तोदात्तः । मन्दानः । मदि स्तुत्यादिष्टित्यस्य शानचि बहुलं छन्दसीति शपो लुक् । पुरुधा । पुरुशब्द इह संख्या वाची । संख्याया विधार्थे धेति धाप्रत्ययः । इषण्य । इष गतौ । इशणमिच्छतीति छन्दसि परेच्छायां क्यच् तदन्तादन्तर्भावितण्यर्थाल्लोटि रूपं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४