मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् १

संहिता

च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥

पदपाठः

च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ ।
व॒वृ॒धा॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

बृहतीः प्रभूता गिरोऽस्मदीयाः स्तुतिलक्शणा वाचश्चर्षणीधृतं चर्षणीनां मनुष्याणामभिमतफलप्रदानेन धारकं पोषकम् । यद्वा । आकृषण्त्यनेन सर्वमिति चर्षणि बलं तद्धारकम् । मभवानं धनवन्तमुक्थ्यैमुक्थ्यैः शस्त्रैः संसनीयं वावृधानं बलधनादिसंपत्त्या प्रतिक्षनम् वर्धमानं पुरुहूतं स्तोतृभिर्बहुवारमाहूतममर्त्यं मरणधर्मरहितं सुवृक्तिभिः शोभनस्तुतिवाक्यैर्दिवे प्रत्यहं जरमाणम् स्तूयमानं तमिममिन्द्रमभ्यनूषत । अभितः सर्वतः स्तुवन्तु । बृहतीः । वा छन्दसीति सवर्णदीर्घः । अनूशत । णू स्तवने । अस्माल्लुङि सिच् । धातोः कुटादित्वात्सिचो ङित्त्वेन गुणाभावः । सुवृक्तिभिः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । यद्वा । सुवृक्तय इति स्तुतिकरण भूता ऋचो वृक्तिशब्देनोच्यन्ते । क्तिच् क्तौ चेति क्तिच् । क्रुत्स्वरेणान्तोदात्तः । दिवे दिवे । नित्यवीप्सयोरिति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५