मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ५

संहिता

पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।
इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ॥

पदपाठः

पू॒र्वीः । अ॒स्य॒ । निः॒ऽसिधः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥

सायणभाष्यम्

मर्त्येषु मनुष्येष्वस्येन्द्रस्यनिष्षिधोनुशासनानि पूर्वीर्हितोपदेशादिभिः प्रभूतानि नानाप्रकाराणि भवन्ति । इन्द्रस्य शासितृत्वे मन्त्रः । उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिचे । ऋग्वे. १-१०-५ । इति तथा शासकाय तस्मा इन्द्राय पृथिवी पुरु पुरूणि बहूनि वसूनि धनानि बिभर्ति । अन्तर्धारयति । किञ्च द्यावो द्युलोका ओषधीरोषधय ऊ त अपि चापो जलानि जीरयः । जीर्यन्त इति जीरयो मनुष्या । वनानि वृक्षाश्च एते दर्व इन्द्रस्याज्ञया तदुपभोगयोग्यं रयिं धनं रक्षन्ति । निष्षिधः । षिधु गत्याम् । द् ्विप् । संहितायां निसः सकारेणेणो व्यवधानं छान्दसत्वादनादृत्योपसर्गात्सुनोतीत्यादिना षत्वम् । निसः सकारस्य ष्टुना षुरिति षत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५