मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ११

संहिता

यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म् ।
स त्वा॑ ममत्तु सो॒म्यम् ॥

पदपाठः

यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् ।
सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥

सायणभाष्यम्

हे इन्द्र त्वदर्थं यः सोमः स्वधामन्नमनु अनुसृत्य ग्रावभिरभिषुतोऽसत् सुते तस्मिन् सोमे तन्वं स्वकीयं शरीरं नियच्छ । प्रेरय । स सोमः सोम्यं सोमार्हं त्वा त्वां ममत्तु । मादयातु । असत् । अस्तेर्लेट्यडागमे रूपम् । यद्वत्तयोगादनिघातः । आगमस्यानुदात्तत्वे धातुस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६