मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् १२

संहिता

प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ ।
प्र बा॒हू शू॑र॒ राध॑से ॥

पदपाठः

प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ ।
प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥

सायणभाष्यम्

हे इन्द्र स सोमस्ते तव कुक्श्योः कुक्शेरुभयोः पार्श्वयोरुभौ पार्श्वौ प्राश्नोतु । प्रकर्शेण व्याप्नोतु । तथा ब्रह्मणा स्तोत्रेण सहितः स सोमः शिरः शरीरं अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं प्राश्नोतु । हे शूर इन्द्र राधसे धनाय तव बाहू अपि प्राश्नोतु । अश्नोतु । अशू व्याप्तावित्यस्य लोति ब्यत्ययेन परस्मैपदम् । निघातः । कुक्ष्योः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६