मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् ८

संहिता

रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वाम् ।
त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥

पदपाठः

रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् ।
त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥

सायणभाष्यम्

मघवा धनवानिन्द्रो रूपरूपं यद्यद्रूपं कामयते तत्तद्रूपं बोभवीति । भृशं प्राप्नोति तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । माया अनेकरूपग्रहणसामर्थ्योपेताः कृण्वानः कुर्वाणः स्वां तन्वं स्वकीयां तनूं परि । पञ्चम्यर्थे । स्वस्माच्छरीरान्नानाविधानि शरीराणि निर्मिमिते । यद्वा । स्वां तनूं नानाविधरूपोपेतां करोति । तथा च मन्त्रवर्नः । इन्द्रो मायाभिः पुरुरूपः । ऋग्वे. ६-४७-१८ । इति । यद्यस्मात्स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणैर्वाक्यैराहूतोऽनृतपाः । न केवलमृतुष्वेव पैब्ति किन्त्वनृतुष्वपि । बहुशः सोमं पिबन्नित्यर्थः । ऋतावा सत्यवान् तादृश इन्द्रो दिवः स्वर्गलोकात्परि मुहूर्तमेकस्मिन्नेव मुहूर्ते नानदेशवर्तिषु यज्ञेषु तत्रापि त्रिः त्रिषु सवनेष्वागात् । आगच्छति । बोभविति । भवेतेर्यञ्लुकि तिपि यङो वेतीडागमः । निघातः । अगात् । इणो लुङि रुपम् । यद्वृत्तयोगादनिघातः । ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०