मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १६

संहिता

स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रव॒ः पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।
सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥

पदपाठः

स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ ।
सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥

सायणभाष्यम्

ससर्परीः सर्वत्र गद्यपद्यात्मकत्वेन सर्पणशीला वाग्देवता पाञ्चजन्यासु कृष्टिषु । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तत्संबन्धिनीषु प्रजासु यच्छ्रवोऽन्नं विद्यते तन्नोऽस्मभ्यमधि अधिकं यथा भवति तथा तूयं क्शिप्रमभरत् । भरतु । संपादयतु । पलस्तिजमदग्नयः पलस्तयः पलिता दीर्घायुषो जमदग्नयो मुनयो यां वाचं सूर्यादाहृत्य मे मह्यं द्द्दुरदधु पक्ष्या पक्शस्यपक्षादिनिर्वाहकस्य सुर्यस्य दुहिता सा वाक् नव्यं नवतरमायुरन्नं जीवनं वा दधाना मम कुर्वाणा भवतु ॥ पाञ्चजन्यासु । बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यमिति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तः । पक्ष्या । पक्षे भवा । दिगादित्वाद्यत् । तित्स्वरितः । नव्यम् । नवशब्दद्वस्वादित्वात्स्वार्थिको यत् । पलस्तिजमदग्नयः पलस्तयो जमदग्नयः । कर्मधारय समासः । समासस्वरः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२