मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ४

संहिता

उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाचः॑ ।
नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥

पदपाठः

उ॒तो इति॑ । हि । वा॒म् । पू॒र्व्याः । आ॒ऽवि॒वि॒द्रे । ऋत॑वरी॒ इत्यृत॑ऽवरी । रो॒द॒सी॒ इति॑ । स॒त्य॒ऽवाचः॑ ।
नरः॑ । चि॒त् । वा॒म् । स॒म्ऽइ॒थे । शूर॑ऽसातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि॑दानाः ॥

सायणभाष्यम्

उतो अपि च हे ऋतावारी । ऋतं सत्यम् । तद्वत्यौ हे रोदसी द्यावापृथ्य्व्यौ पूर्व्याः पूर्वे भवाः पुरातनाः सत्यवाचो महर्षयो वां युवाभ्यामाविविद्रे हि । तं तमपेक्षितमर्थं लेभिरे खलु । तथा हे पृघिवि शूरसातौ शूराणां सातिर्लाभो यस्मिन् तस्मिन्समिथे सङ्गमननिमित्ते युद्धे नरश्चिदद्यतना मनुषुयाश्च वां युवयोर्माहात्म्यं वेविदाना जानन्तोऽतो द्यावापृथिव्यौ ववन्दिरे । स्तुवन्ति । आविविद्रे । विद्लृ लाभे इत्ययमुधयपदी । लिटि इरयो र इति रे आदेशः । सह सुपेत्यत्र सहेति योगविभागादाङा सह समासः । समिथे । इण् गतौ । समीण इति थक्प्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४