मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ७

संहिता

स॒मा॒न्या वियु॑ते दू॒रेअ॑न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।
उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥

पदपाठः

स॒मा॒न्या । वियु॑ते॒ इति॒ विऽयु॑ते । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ । जा॒ग॒रूके॒ इति॑ ।
उ॒त । स्वसा॑रा । यु॒व॒ती इति॑ । भव॑न्ती॒ इति॑ । आत् । ऊं॒ इति॑ । ब्रु॒वा॒ते॒ इति॑ । मि॒थु॒नानि॑ । नाम॑ ॥

सायणभाष्यम्

सामान्या समाने परस्परप्रीणनाख्येन कर्मणैकमत्यं गते वियुते वियुज्य वर्तमाने दूरे अन्ते । दूरेऽन्तोऽवसानं ययोस्ते दूरे अन्ते । अविनाशिन्यौ ते द्यावापृथिव्यौ जागरूके जागरणशीले सत्यौ ध्रुवेऽविनाशिनि पदेऽन्तरिक्षे तस्थुतुः । तिष्ठत । उतापि च युवती नित्यतरुणे स्वसारा भगिन्यावेकस्मादात्मनो जाते इति भवन्ती तस्थतुरित्यन्वयः । आदनन्तरं मिथुनानि द्वन्द्वानि नाम उर्वी पृथ्वी बहुले दूरे अन्ते रोदसी पुरोहिति इत्यादीनि नामानि ब्रुवाते । ते परस्परं ब्रूतः । उर्व्यादिभिर्द्वन्द्वनामभिर्द्यावापृथिव्यावुच्यते इत्यर्थः ॥ सामान्या । सुपां सुलिगिति विभक्तेर्डादेशः । दूरे अन्ते । इण् गतौ । दुरीणो लोपश्च । उ. २-२० । इति रक्प्रत्ययो धातोर्लोपश्च । रो रीति रेफलोपः । ढ्रलोप इति दीर्घः । अन्तशब्दोऽमेरसिहसीत्यादिना तन्प्रत्य्त्यान्तः । सप्तम्युपमानेति बहुव्रीहिः । हलदन्तादिति सप्तम्या अलुक् । पुर्वपदस्वरः । जागरूके । जागृ निद्राक्शय इत्यस्मात्ताच्छील्यार्थे जागरूकः । पा. ३-२-१६५ । क्त्यूकप्रत्य्त्यः । प्रत्ययस्वरः । स्वसारा । न षट् स्वस्रादिभ्य इति ङीपः प्रतिषेधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५