मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ९

संहिता

सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्न॑ः ।
दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ॥

पदपाठः

सना॑ । पु॒रा॒णम् । अधि॑ । ए॒मि॒ । आ॒रात् । म॒हः । पि॒तुः । ज॒नि॒तुः । जा॒मि । तत् । नः॒ ।
दे॒वासः॑ । यत्र॑ । प॒नि॒तारः॑ । एवैः॑ । उ॒रौ । प॒थि । विऽउ॑ते । त॒स्थुः । अ॒न्तरिति॑ ॥

सायणभाष्यम्

हे द्यौर्महो महत्याः पितुः सर्वस्य पालयित्र्या जनितुर्जनयित्र्यास्त्तवपना सनतनं पुराणं पूर्वक्रमागतं नोऽस्माकं तज्जामि जामित्वम् । सर्वमेकस्माज्जातमिति द्यौर्भगिनी भवति । तादृशं भगिनीत्वं तदारादधुनाध्येमि । स्मरामि । दिवः पितृत्वे जनयितृत्वे च मन्त्र वर्णः । द्यौर्मे पिता जनिता नाभिरत्र । ऋग्वे> १-१६४-३३ । इति । यत्र यस्यां दिव्यन्तर्मध्य उरौ विस्तीर्णे व्युते विविक्ते पथि नभसि पनितारस्त्वां स्तुवन्तो देवासो देवा एवैर्गमनसाधनैः स्वाइः स्वाइर्वाहनैः सहिताः सन्तस्तुस्थुः । तत्र स्थिता देवा मदीयं स्तोत्रं शृण्वन्त्विति भावः । पुराणम् । पुराशब्दात् शैषिकार्थे सायञ्चिरमिति ट्युप्रत्ययः । पुराणप्रोक्तेषु ब्राह्मणकल्पेष्विति निपातनात्तुडभावः । निपातनादेवान्तोदात्तत्वम् । एमि । इक् स्मरणे । अदादिः । लटि रूपम् । निघातः । व्युते । वेञ् त्युतसन्ताने । कर्मणि क्तः । यजातित्वात्संप्रसारणम् । गतिनन्तर इति गतेः प्रकृतिस्वरः । तस्थुः । तिष्ठतेर्लिटि रूपम् । यत्रयोगादनिघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५