मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १४

संहिता

विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।
उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ॥

पदपाठः

विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् ।
उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥

सायणभाष्यम्

स्तोमासः । स्तूयन्त एभिरिति स्तोमाः स्तोत्राणि । आर्का अर्चनीयानि शस्त्राणि च भगस्येव धनस्य कारिणः कर्तॄणीव स्तिह्तानि तानि यामनि सन्ततं प्रतायमानेऽस्मिन्यज्ञे पुरुदस्मं बहुकर्माणम् । यद्वा । बहून् दस्यत्युपक्षपयतीति पुरुदस्मः । तं विष्णुं देवं ग्मन् । गच्छन्तु । पूर्वीर्बह्व्यो जनित्रीः सर्वस्य जनयित्र्यो युवतयः परस्परमसङ्कीर्णाः ककुहः । कं स्कुभ्नन्ति विस्तारयन्तीति ककुभो दिशः । यद्वा । ककुबुच्छ्रयार्थः उच्छ्र्ता इव हि दिशो वृक्षाग्रेषूपलभ्यमनास्तिष्ठन्ति । एता दिशो विष्णोराज्ञां न मर्धन्ति । न हिंसन्ति । स विष्णुरुरुक्रमः । उरुर्महान् क्रमः पादविक्षेपो यस्य सः । त्रिविक्रमावतार एकेनैव पादेन सर्वं जगदाक्रम्यातिष्ठत । ग्मन् । गमेर्लुङि मन्त्रे घसेत्यादिना च्लेर्लुक् ककुभः । पृषोदरादित्वाद्रूपस्वरसिद्धिः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६