मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १

संहिता

उ॒षस॒ः पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।
व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः ।
व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

पुर्वा उदयकालात्प्राचीना उषसो यद्यदा व्यूषुर्व्युच्छन्ति अध तदानीमक्षरम् । न क्षरतीत्यक्षरम् । अविनाश्यादित्याख्यं महत्प्रभूतं ज्योतिर्गोरुदकस्य पदे स्थाने समद्रे नभसि वा वि जज्ञे । उत्पद्यते । अथोदिते सूर्ये प्रभूषन्नग्निहोत्रादिकर्मसु प्रभवितुमिच्छन्यजमानो व्रता कर्माणि देवानां नु क्शिप्रमुपसमीपं तिष्ठति । योग्यक्रियाध्याहारः । तदिदं देवानामेकं मुख्यमसुरत्वम् । अस्यति क्शिपति सर्वानित्यसुरः प्रबलः । तस्य भावोऽसुरत्वं प्राबल्यम् । महदैश्वर्यम् । व्यूषुः । उष प्लुशदाह इत्यस्य विपुर्वस्य लिट्युसि रूपम् । सहेति योगविभागत्समासः । यद्वृत्तयोगादनिघातः । प्रभूषन् । भवतेः सनि द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । तदन्तच्छतरि रूपम् । प्रादिसमासः । शतुर्लसार्वधातुकस्वरे धातुस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८