मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् ६

संहिता

त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्न॑ः ।
त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥

पदपाठः

त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ ।
त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि । भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥

सायणभाष्यम्

सवितः सर्वस्य प्रेरक हे आदित्य दिवो द्युलोकादागत्य त्वं वार्याणि अर्वैः संभजनीयानि धनानि दिवे दिवे प्रतिदिनं त्रिरा सुव । त्रिवारमस्मभ्यं प्रेरय । प्रयच्छेत्यर्थः । तदेवोच्यते । भग सर्वैर्भजनीय त्रातरस्माकं रक्षक हे आदित्य त्रिधातुत्रिधातूनि पशुकनकरत्नभेदेन त्रिप्रकाराणि वसूनि धनानि रायः । रान्ति क्षीरादीनीति रायो गोधनानि । तानि च नोऽस्मभ्यमह्नः सम्बन्धिशु त्रिस्त्रिषु सवनेष्वा सुव । प्रयच्छ । धिषणे माध्यमिके हे वाक् सातये धनलाभाय धाः । अस्मान् कुरु । त्रिः । द्वित्रिचतुर्भ्यः सुच् । पा. ५-४-१८ । इति सुच् । चित्स्वरः । सुव । षू प्रेरणे । तुदादिः । लोटि रूपम् । त्रिधातु । डुधाञ् धारणपोषणयोरित्यस्मात्सितनिगमिमसीत्यादिना तुन्प्रत्ययः । धिषणे । आमन्त्रितत्वान्निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः