मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् ७

संहिता

त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥

पदपाठः

त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी ।
आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥

सायणभाष्यम्

सविता देवो दिवो दिवसस्य त्रिस्त्रिषु कालेष्वा सोषवीति । अस्मभ्यं धनान्यासुवतु । प्रेरयतु । किञ्च राजाना राजानौ सुपाणी कल्याणपाणी मित्रावरुणावापः । आप्नोति सर्वं जगदित्याप अन्तरिक्षम् । नित्यबहुवचनान्तत्वाद्बहुवचनम् । चिदपि च उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावेता देवताः सवितुः प्रेरकस्यास्य देवस्य सवाय सवेन प्रेरणेन रत्नमपेक्षितमर्थं भिक्षन्त । याचन्ते ॥ सोसवीति । षू प्रेरण इत्यस्य यङ्लुकि लटि रूपम् । मित्रावरुणा । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । भिक्षन्त । भिक्ष यज्ञायामित्यस्य लङिरूपम् । सवाय । जवसवौ च । पा. ३-३-५६-४ ॥ इत्यजन्तत्वेन निपातनादन्तोदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः