मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् ८

संहिता

त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥

पदपाठः

त्रिः । उ॒त्ऽत॒मा । दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः ।
ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥

सायणभाष्यम्

दूणशा दुर्नशा केनापि विनाशयितुमशक्यानि रोचनानि दीप्यमानानि त्रिस्त्रीण्युत्तमानि स्थानानि सन्ति । एतेषु त्रिषु स्थानेष्वसुरस्य । अस्यति क्षिपति सर्वमित्यसुरः कालात्मा संवत्सरः । तस्य वीराः पुत्रास्त्रयोऽग्निवायुसूर्यरूपा राजन्ति शोभन्ते । तानेव विशिनष्टि । ऋतावान ऋतं सत्यभूतमग्निहोत्रादिकं कर्म तद्वन्तः । इषिरा यज्ञार्थं शीघ्रगतिमन्तो दूळभासो दुर्दभासः केनापि स्वतेजसा तिरस्कर्तुमशक्या एते सर्वे देवा विदथेऽस्मदीये यज्ञे दिवोऽह्नः सम्बन्धिषु त्रिस्त्रिषु सवनेष्वा सन्तु । समन्ताद्यजनीयतया भवन्तु । उत्तमा । उत्तमशश्वत्तमौ सर्वत्रेत्युञ्छादिषु पाठादन्तोदात्तत्वम् । दूणशा । नशेः कृच्छ्रार्थे खल् । दुरो दाशनाशदभेषूत्वं वक्तव्यमिति रेफस्योत्वम् । उत्तरपदादेः ष्टुत्वम् । लित्स्वरः । दूळभासः । पूर्ववदुत्वष्टुत्वे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः