मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् २

संहिता

इन्द्र॒ः सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।
विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥

पदपाठः

इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ ।
विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥

सायणभाष्यम्

वसवः सर्वस्य वासयितारो हे देवा इन्द्रः पूषा च वृषणाभिमतफलस्यसेक्तारौ सुहस्ता कल्याणपाणी नासतौ मित्रावरुणौ वा । राजाना मित्रावरुणा सुपाणी इत्यादिषु दृष्टत्वात् । एते सर्वे देवाः । नेति सम्प्रत्यर्थे । इदानीं प्रीताः सन्तः शशयं नभसि शयानं मेघं दिवो नभसः सकाशात्सु दुदुह्रे । वृष्टिद्वारापेक्षितं फलं सुष्ठु दुहन्ति । यद्यस्माद्विश्वे सर्वे देवा अस्यां वेद्यां रणयन्त रमयन्ते वो युष्माकं सम्बन्धिन्यत्रलोके सुम्नं सुखकरमपेक्षितं फलं प्राश्याम् । प्राप्नुयाम् । सुहस्ता । हसेरसिहसीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । दुदुह्रे । दुह प्रपूरण इत्यस्य लिटीरयो रे । रणयन्त । रमि क्रीडायाम् । ण्यन्तस्य लङि रूपम् । वर्णव्यापत्तिः । आश्याम् । अशू व्याप्तावित्यस्य लिङि बहुलं छन्दसीति विकरणस्य लुक् । व्यत्ययेन परस्मैपदं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः