मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् २

संहिता

सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधा॑ः ।
जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥

पदपाठः

सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ ।
जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥

सायणभाष्यम्

हे अश्विनौ सुयुक् सुष्ठु रथे योजिता अश्वा ऋतेन सत्यभूतेन रथेन वां युवां प्रतिवहन्ति । यज्ञं प्रत्यागमनाय धारयन्ति । मेधा यज्ञाश्चोर्ध्वा युष्मदभिमुखमूर्ध्वा भवन्ति । तत्र दृष्तान्तः । पितरेव यथा पुत्राः पितरौ माता पितरावभिलक्ष्यगच्छन्ति तद्वत् । अस्मदस्मत्तः सकाशात्पणेर्मनीषामासुरीं बुद्धिं विजरेथाम् । विशेषेण नाशयतम् । वयं तु युवोर्युवयोरवो हविर्लक्षणमन्नं च कृम । कुर्मः । युवामर्वागस्मादाभिमुख्येना यातम् । सुयुक् । युजे क्विप् । सुपां सुलुगिति सुपो लुक् । पितरेव । पिता मात्रेति पितुः शेषः । सुपो डादेशः । जरेथाम् । जॄश वयोहानौ । ण्यन्तस्य जनीजॄष्क्नसुरञ्जोऽमन्ताश्चेति मित्त्वाद्वृद्ध्यभावः । छन्दस्युभयथेत्याथाम अर्धधातुकत्वाण्णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः