मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १६

संहिता

आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् ।
मध्वा॒ रजां॑सि सुक्रतू ॥

पदपाठः

आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ।
मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥

सायणभाष्यम्

अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्र आ नो मित्रावरुणेति स्तोत्रियस्तृचः । सूत्रितं च । आ नो मित्रावरुना नो गन्तं रिशादसा । आ. ५-१० । इति । चतुर्विंशेऽहैन् प्रातः सवने मैत्रावरुणे शस्त्र आनो मित्रावरुणेति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च । आ ने मित्रावरुणा मित्रं वयं हवामहे । आ. ७-२ । इति । स्तोमवृद्धावयमेव तृच आवापार्थः । सूत्रितं च । आ नो मित्रावरुणेति तृचौ (आ ७-५) इति । दाक्शायणे यज्ञे द्वे अमावस्ये कर्तव्य । तत्रोत्तरस्याममावास्यायां द्वितीयेऽहनि मैत्रावरुण आ नो मित्रावरुणेति तस्यानुवाक्या । सूत्रितं च । आ नो मित्रावरुणा यद्बंहिष्थं नातिविधे सुदानू । आ. २-१४ । इति ।

सुक्रतू शोभनकर्माणौ हे मित्रावरुणौ नोऽस्माकं गव्यूतिं गवां मार्गं गोनिवासस्थानं घृतैः क्शरणसाधनैः पयोधिरोक्षतम् । समन्तात्सिञ्चतम् । अस्मभ्यं दोग्ध्रीर्गाः प्रयच्छतमिति भावः । रजां स्यस्मदवासस्थानानि मध्वा मधुररसेन सिञ्चतम् । गव्यूतिम् । गोर्यूतौ छन्दसीति वान्तादेशः । मध्वा । सर्वविधीनां छन्दसि विकल्पितत्वादत्र नुमागमाभावः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११