मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १२

संहिता

प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे ।
स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयन्त॒ वृष्णे॑ ॥

पदपाठः

प्र । शर्धः॑ । आ॒र्त॒ । प्र॒थ॒मम् । वि॒प॒न्या । ऋ॒तस्य॑ । योना॑ । वृ॒ष॒भस्य॑ । नी॒ळे ।
स्पा॒र्हः । युवा॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । स॒प्त । प्रि॒यासः॑ । अ॒ज॒न॒य॒न्त॒ । वृष्णे॑ ॥

सायणभाष्यम्

हे अग्ने विपन्या स्तुत्या युक्तमृतस्योदकस्य योनौ स्थाने वृषभस्य वर्षण समर्थस्य मेघस्य नीळे कुलायभूतेऽन्तरिक्षे वैद्युताग्निरूपेण वर्तमानं त्वां शर्धस्तेजः प्रथमं प्रार्त । प्रकर्षेण गच्छति । यश्चाग्निः स्वार्हः सर्वैः स्पृहणीयो युवा नित्यररुणो वपुष्यः कमनीयो विभावा दीप्तिमान् तस्मै वृष्णेऽभिमतफलवर्षकायाग्नये प्रियासः प्रियाः सप्त होत्रका अजनयन्त । स्तोत्रमकुर्वन् । आर्त । ऋ गतौ । लङि व्यत्ययेनात्मने पदम् । निघातः । विपन्या । पन चेत्यस्येन्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तायणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । विपन्य ऋतस्येत्यत्र संहितायामिकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । पा. ६-१-१२७ । इत्यनिकोऽपि ह्रस्वोऽनुनासिकश्च ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४