मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ११

संहिता

चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् ।
रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥

पदपाठः

चित्ति॑म् । अचि॑त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्ठाऽइ॑व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता॑न् ।
रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्याय॑ । दे॒व॒ । दिति॑म् । च॒ । रास्व॑ । अदि॑तिम् । उ॒रु॒ष्य॒ ॥

सायणभाष्यम्

विद्वान् प्राणिनां पुण्यपापरूपाणि कर्माणि जानानः सोऽग्निश्चित्तिं ज्ञातव्यं पुण्यमचित्तिमनुपादेयत्वेनाचेतनीयं पापम् । यद्वा । चित्तिं ज्ञानमचित्तिमज्ञानं वि चिनवत् । विचिनोतु । पृथक्करोतु । तत्र दृष्टान्तः । पृष्ठेव । यथाश्वपालोऽश्वानां वीता कान्तानि वृजिना दुर्वहाणि च पृष्ठा पृय्श्थानि ज्ञेयोपादेयत्वेन पृथक्करोति तद्वत् । किञ्च मर्तान्पुण्यकृतोऽपुण्यकृतश्च मनुष्यान् पृथक्करोतु । हे देवाग्ने स्वपत्याय शोभनपुत्रोपेताय राये धनाय नोऽस्मान् कुरु । दितिं दातारं च रास्व । देहि । अदितिम् । पञ्चम्यर्थे द्वितीया । अदातुः सकाशादुरुष्य । रक्ष । चित्तिम् । चेती संज्ञाने । स्त्रियां क्तिन् । नित्त्वादाद्युदात्तः । चिनवत् । चिनोतेर्लेट्यडागमः । दितिम् । दाण् दाने । कर्तरि क्तिन् । रास्व । रा दाने । लोटि व्यत्ययेनात्मनेपदम् । चवायोगे प्रथमेति न निघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८