मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १

संहिता

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥

पदपाठः

आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।
अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥

सायणभाष्यम्

हे ऋत्विग्यजमाना आध्वरस्य यज्ञस्य राजानमधिपतिं होतारं देवानामाह्वातारं रुद्रं रोरूयमाणं द्रवन्तं शत्रून्रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्र इति रुद्रात्मकं रोदस्योर्द्यावापृथिव्योः सत्ययजम् सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविष देवान्यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानं हिरण्यरूपं सुवर्णरूपं सुवर्णप्रभम् । एवं दिधमग्निं वो युष्माकमवसे रक्शणाय तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशादचित्तात् । नविद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्शितसर्वेन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात्पुरा प्रागेवा कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् । रुद्रम् । रोदयते रोदेर्णिलुक्च । उ.२-२२ । इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । स्तनिशुधिपुशिगमिमनिभ्योणेरित्नुच् । उ. ३-२९ । इतीत्नुच् प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेश एकादेशस्वरः । कृणुध्वम् । कृवि हिंसाकरणयोः । लोटि रूपं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०