मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १

संहिता

कृ॒णु॒ष्व पाज॒ः प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥

पदपाठः

कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न ।
तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥

सायणभाष्यम्

कृणुष्वेति पञ्चदशर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभं रक्षोहाग्निदेवताकम् । कृणुष्व पञ्चोना राक्शोघ्नमित्यनुक्रमणिका । प्रातरनुवाकाश्विन शस्त्रयोः सूक्तविनियोगः । प्रवर्ग्येऽभिष्टवे कृणुश्व पाज इत्याद्याः पञ्चर्चो विनियुक्ताः । सूत्रितं च । कृणुश्व पाजः प्रसितिं न पृथ्वीमिति पञ्च । आ. ४-६ । इति ॥

हे अग्ने पाजस्तेजः संघं कृणुष्व । कुरुष्व । विस्तारय । तत्र दृष्तान्तः । प्रसितिं न । यथा मृगयुः पृथ्वीं विस्तीर्णां प्रसितिम् । प्रकर्षेण सीयते बध्यत इति प्रसितिर्वागुरा । तादृशीं प्रसितिं पक्शिग्रहणार्थं वनगहनेषु प्रसारयति तद्वत्त्वमपि रक्शांसि हन्तुं महद्बलमग्रतस्तनुष्व । इभेन गतभयेन तेजः सङ्घेन युक्तस्त्वं याहि । रक्शांसि हन्तुं गच्छ । तत्र दृष्तान्तः । राजेव । यथामवान् शत्रूणां कर्तव्यै रोगैस्तद्वान् । शत्रूणां रोगभुत इत्यर्थः । राजेभेन गजेन युक्तः सन् परबलं प्रतिगच्छति तद्वत् । किञ्च तृष्तीम् । तृष्वीति क्शिप्रनाम । क्शिप्रगामिनीं प्रसितिं प्रक्शुष्टां सेनामनु द्रूणानोऽनुगच्छन् । यद्वा । तृष्वीमिति तृतीयार्थे द्वितीया । तृष्ट्याक्शिप्रया प्रसित्यानुबद्धया सन्ततया गत्या द्रूणानः परसेनां हिंसन् अस्ता शत्रूणां क्शेप्तासि । तपिष्थैस्तप्तृतमैस्तेजोभी रक्शसोराक्षसान्विद्य । ताडय । अत्र निरुक्तम् । कुरुश्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । याहि राजेवामात्यवानभ्यमनवान्त्स्ववान्वेरावत गणेन गतभयेन हस्तिनेति वा । त्रुष्टुयानु प्रसित्या द्रूनानः । तृष्वीति क्षिप्रनाम तरतेर्वा त्वरतेर्वा । अस्तासि विध्य रक्षसस्तपिष्थैस्तप्ततमैस्तपिष्ठतमैरिति वा । नि. ६-१२ । इति । कृणुश्व । कृवि हिंसाकरनयोः । लिटि धिन्विकृण्व्योरच्छेत्युप्रत्ययः । व्यत्ययेनात्मने पदम् । वकरणस्वरस्तु सति शिष्टोऽपि लसार्वधातुकस्वरं न बाधत इति लसार्वधातुकस्वरः । म. ६-१-१५८-११ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३