मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ६

संहिता

इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ ।
बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥

पदपाठः

इ॒दम् । मे॒ । अ॒ग्ने॒ । किय॑ते । पा॒व॒क॒ । अमि॑नते । गु॒रुम् । भा॒रम् । न । मन्म॑ ।
बृ॒हत् । द॒धा॒थ॒ । धृ॒ष॒ता । ग॒भी॒रम् । य॒ह्वम् । पृ॒ष्ठम् । प्रय॑सा । स॒प्तऽधा॑तु ॥

सायणभाष्यम्

हे पावक शोधकाग्ने कियतेऽत्यल्पाय गुरं भारं न वोढुमशक्यं भारमिव । तं यथा धर्तुमसहमानः पातयति तद्वत्त्वदीयं कर्मामिनतेऽहिंसतेऽत्यजते मे मह्यमिदं ज्ञातव्यत्वेन प्रसिद्धं बृअह्त्प्रभूतं मन्म मननीयं धनं दधाथ । देहि । तदेव विशेष्यते । धृशता शत्रूणां धर्षकेण प्रयसा । अन्ननामैतत् । अन्नेन युक्तं गभीरमन्यैरनवगाह्यं यह्वं महत्पृष्ठं स्प्रष्टुं योग्यं सप्तधातु ग्राम्यारण्यभेदेन सप्तप्रकारम् । सप्त ग्राम्याः पशवः सप्तारण्याः । तै. सं. ७-२-२ । इति श्रुतेः । ईदृग्धनं देहीत्यर्थः । गुरुं भारं न अन्यदीयं भारं यथान्यस्मै ददाति तद्वदस्माकं दातव्यं धनं देहीति वा योज्यं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः