मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १२

संहिता

किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।
गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥

पदपाठः

किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒दा॒नाः । अग॑न्म ॥

सायणभाष्यम्

पूर्वमन्त्रेण यस्य धनस्याग्निस्वामित्वमुक्तमस्य धनस्य किं द्रविणम् किं साधनभूतं नोऽस्मभ्यं दातव्यं धनमस्ति । कद्ध रत्नं किञ्च रमणीयं हितकरं धनमस्ति । तद्धनं हे जातवेदो जातधनाग्ने चिकित्वांश्चेतनवानभिज्ञस्त्वं नोऽस्मभ्यं विवोचः । विब्रूहि । यद्वा । किं दातव्यं द्रविणमस्ति । अस्य द्रविणराशेः कद्ध रत्नमिति योज्यम् । अस्याध्वनो धनप्राप्तिमार्गस्य यद्गुहा गुहायां निहितं गूढं परममुत्कृष्टं प्राप्तव्यमस्ति तदपि नोऽस्मभ्यं विवोचः । वयं रेकु रिक्तं पदं गन्तव्यं स्थानं गृहादिकं निदाना अन्यैर्निन्द्यमानाः । कर्मणि कर्तृप्रत्ययः । नागन्म । न प्राप्नुमः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः