मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १३

संहिता

का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाज॑म् ।
क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नी॒ः सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥

पदपाठः

का । म॒र्यादा॑ । व॒युना॑ । कत् । ह॒ । वा॒मम् । अच्छ॑ । ग॒मे॒म॒ । र॒घवः॑ । न । वाज॑म् ।
क॒दा । नः॒ । दे॒वीः । अ॒मृत॑स्य । पत्नीः॑ । सूरः॑ । वर्णे॑न । त॒त॒न॒न् । उ॒षसः॑ ॥

सायणभाष्यम्

का मर्यादा का प्रीत्यादिव्यवस्था का च वयुना प्रज्ञानं पदार्थविषयम् कद्ध किं च वामं वननीयं पदार्थजातम् । एतत्सर्वमच्छ गमेम । अभिगच्छेम । तत्र दृष्टान्तः । रघवो न वाजम् । शीघ्रगामिनोऽश्वादयः सङ्ग्राममिव तद्वत् । कदा कस्मिन्काले नोऽस्माकं व्यवहाराय देवीर्देव्यो द्योतमाना अमृतस्या मरणधर्मस्यादित्यस्य पत्नीः पत्न्यः पालयित्र्यः सूरः प्रसवित्र्य उषासो वर्णेन प्रकाशेन ततनन् । विस्तारयेयुः । एवं सूर्यसम्बन्धिन उषसः स्तुत्या सर्वात्मनो वैश्वानरस्य स्तुतिरवगन्तव्या । तनोतेर्लेटि बहुलं छन्दसीति विकरणस्य श्लुः । द्विर्भावहलादिशेषौ ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः