मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ८

संहिता

वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् ।
दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥

पदपाठः

वेः । अ॒ध्व॒रस्य॑ । दू॒त्या॑नि । वि॒द्वान् । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । स॒म्ऽचि॒कि॒त्वान् ।
दू॒तः । ई॒य॒से॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः । वि॒दुःऽत॑रः । दि॒वः । आ॒ऽरोध॑नानि ॥

सायणभाष्यम्

हे अग्ने विद्वान् सर्वं जानानस्त्वमध्वरस्य यज्ञस्य सम्बन्धीनि दूत्यानि दूतकर्माणि वेः । वेत्सि कामयसे वा । यद्वा । वेरिति यज्ञविशेषणम् । वेर्यजमानस्याभीष्टफलजनकस्याध्वरस्य यागस्य सम्बन्धीनि दूत्यानि दूतकर्माणि विद्वान् जानन् उभे रोदसी उभयो रोदस्योर्द्यावापृथिव्योरन्तर्मध्ये स्थितमन्तरिक्षम् सञ्चिकित्वान् सम्यक् जानन् प्रदिवः पुराणः । पुराणानामेदं प्रत्नं प्रदिव इति पुराणनामसु पाठात् । उराणोऽल्पमपि हविरुरु बहुकुर्वाणः । उराण उरु कुर्वाण इति यास्केनोक्तत्वात् । वुदुष्तरो विद्वत्तरो देवानां दूतस्त्वं दिवः स्वर्गस्यारोधनान्यारोहणानि । आरोहणार्हाणि स्थानानीत्यर्थः । देवानां हवींष्यर्पयितुमीयसे । गच्छसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः