मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् २

संहिता

स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः ।
स दे॒वाँ एह व॑क्षति ॥

पदपाठः

सः । हि । वेद॑ । वसु॑ऽधितिम् । म॒हान् । आ॒ऽरोध॑नम् । दि॒वः ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥

सायणभाष्यम्

स हि प्रसिद्ध एवाग्निर्वसुधितिं यजमानाभीश्टफलरूपधनस्य दानं वेद । वेत्ति । महान् प्रभूतोऽग्निर्दिव आरोधनमारोहणं देवानां स्थानं वेत्ति । सोऽग्निरिहास्मिन्यज्ञे देवानिन्द्रादीना वक्शति । आवहतु । वहेर्धातोर्लिङर्थे लेटिति लेट् । तस्य तिप् । सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमश्च । हो ढ इति धत्वम् । ठत्वकत्वषत्वानि । तिङ तिङ इति निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः