मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ११, ऋक् ५

संहिता

त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम् ।
द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । दे॒वम् । भर्ता॑ । अ॒मृ॒त॒ । म॒न्द्रऽजि॑ह्वम् ।
द्वे॒षः॒ऽयुत॑म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू॑नसम् । गृ॒हऽप॑तिम् । अमू॑रम् ॥

सायणभाष्यम्

हे अमृत अमरणशीलाग्ने देवयन्तो देवानिच्छन्तो मर्ता मनुष्या यजमानास्त्वां धीभिः स्तुतिभिः कर्मभिर्वा अ विवासन्ति । समन्तात्परिचरन्ति । कीदृशं त्वाम् । प्रथमं देवानामाद्यं देवं द्योतमानं मन्द्रजिह्वम् । देवानां मादयित्री जिह्वा यस्य तम् । द्वेषोयुतं द्वेषसां पापानां पृथक्कर्तारं दमूनसं रक्षसां दमनकरण मनसोपेतम् । दमूनः शब्दस्य कथमयमर्थ इति दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यादिति यास्केनोक्तत्वादिति । दमु उपशमने । दमेरूनसिरित्यौणादिक ऊनसि प्रत्ययः । गृहपतिं गृहाणां पालयितारममूरममूढम् । प्रगल्भमित्यर्थः । ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११