मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १२, ऋक् १

संहिता

यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।
स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥

पदपाठः

यः । त्वाम् । अ॒ग्ने॒ । इ॒नध॑ते । य॒तऽस्रु॑क् । त्रिः । ते॒ । अन्न॑म् । कृ॒णव॑त् । सस्मि॑न् । अह॑न् ।
सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒ऽसक्ष॑त् । तव॑ । क्रत्वा॑ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

सायणभाष्यम्

यस्त्वामग्न इति षडृचं द्वितीयं सूक्तम् । वामदेव ऋषिः । त्रैष्टुभं छन्दः । अग्निर्देवता । यस्त्वामित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥

हे अग्ने यतस्रुक् स्रुचा सम्बद्धो यो यजमानस्त्वामिनधते । दीप्तियुक्तं कुर्यात् । यः सस्मिन्नहन् सर्वस्मिन्नहनि ते तुभ्यम् त्रिस्त्रिवारं सवनत्रयेऽन्नं हविर्लक्षणमन्नं कृणवत् । कुर्यात् । हे जातवेदो जातानां वेदितरग्ने तव तोषकेण क्रत्वेन्धनादिहेतुना कर्मना प्रसक्षत् प्रसहमानं त्वदीयं तेजश्चिकित्वान् जानन् स यजमानो द्युम्नैर्धनैर्यशोभिर्वा सु अत्यन्तमभ्यस्तु । शत्रुनभिभवतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२