मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ९

संहिता

ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।
दी॒र्घायु॑रस्तु॒ सोम॑कः ॥

पदपाठः

ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥

सायणभाष्यम्

देवौ द्योतमानौ हे आश्विनौ वां युवां तर्पकः साहदेव्यः सहदेवस्य पुत्रः कुमारः सोमकः सोमकाभिधान एष राजा दीर्घायुरस्तु । शतायुष्को भवतु । एतमु हैव प्रोचतुः पर्वतनारदौ सोमकायेत्यादिना सर्वे हैव महाराजा आसुः । ऐ. ब्रा. ७-३४ । इत्यनेन ब्राह्मणेन सोमकस्य राजत्वं स्पष्टीकृतं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६