मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १८

संहिता

भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुव॒ः सखा॑वृ॒को वाज॑सातौ ।
त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥

पदपाठः

भुवः॑ । अ॒वि॒ता । वा॒मऽदे॑वस्य । धी॒नाम् । भुवः॑ । सखा॑ । अ॒वृ॒कः । वाज॑ऽसातौ ।
त्वाम् । अनु॑ । प्रऽम॑तिम् । आ । ज॒ग॒न्म॒ । उ॒रु॒ऽशंसः॑ । ज॒रि॒त्रे । वि॒श्वध॑ । स्याः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं वामदेवस्य वामदेवाख्यस्य मन्त्रद्रष्टुर्मम सम्बन्धिनीनां धीनां कर्मणामविता रक्षित भुवः । भव । अवृको हिंसारहितस्त्वं वाजसातौ युद्धे सखा मम सुहृद्भुवः । भव । हे इन्द्र वयं प्रमतिं प्रकृष्टज्ञानं त्वामनु लक्षीकृत्या जगन्म । आगच्छाम । स त्वं विश्वध सर्वदा जरित्रे स्तोत्र उरुरं सो महता संससेन युक्तः स्याः । भवेः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०