मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ७

संहिता

प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीरृ॑त॒ज्ञाः ।
धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिन्द्र॑ः स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥

पदपाठः

प्र । अ॒ग्रुवः॑ । न॒भ॒न्वः॑ । न । वक्वाः॑ । ध्व॒स्राः । अ॒पि॒न्व॒त् । यु॒व॒तीः । ऋ॒त॒ऽज्ञाः ।
धन्वा॑नि । अज्रा॑न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो॑क् । इन्द्रः॑ । स्त॒र्यः॑ । दंऽसु॑पत्नीः ॥

सायणभाष्यम्

इन्द्रो नभन्वः शत्रूणां हिम्सिका वक्वा न सेना इव ध्वस्राः कूलानां ध्वंसिकायुवतीरद्भिर्मिश्रिता ऋतज्ञा ऋतस्यान्नस्य जनयित्रीरग्रुवः । अग्रुव इति नदीनामैतत् । अग्रगामिनीर्नदीः प्रापिन्वत् । प्रकर्षेणापूरयत् । तथा धन्वानि निर्जलानुन्नतान्देशांश्च वृष्ट्यापृणक् । अपूरयत् । तथाज्रान्मार्गस्य गन्तॄन् तृशाणान् पिपासया युक्तान् पुरुषानपृणक् । अपूरय्त । किञ्च इन्द्रो दंसुपत्निः । दमनपरा असुराः सुष्ठु पतयो यासां ताः स्तर्यः स्तरीर्निव्रुत्तप्रसवा गा अधोक् । अधुक्शत् । इन्द्रो राक्षसकृतनिरोधदुःखान्निरुद्धप्रसवा अपि गा विमुच्य सप्रसवाश्चकारेत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः