मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ९

संहिता

भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
का ते॒ निष॑त्ति॒ः किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥

पदपाठः

भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ ।
का । ते॒ । निऽस॑त्तिः । किम् । ऊं॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊं॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊँ॒ इति॑ ॥

सायणभाष्यम्

अभ्युदयेष्टाविन्द्रस्य प्रदातुर्भद्रा ते हस्तेति याज्या । सूत्रितं च । दीर्घस्ते अस्त्वंकुशो भद्रा ते हस्ता सुकृतोत पाणी । आ. ३-१३ । इति ॥

हे इन्द्र ते त्वदीयौ भद्रा भद्रौ कल्याणौ हस्ता हस्तौ सुकृता सुकृतौ शोभन कर्माणौ भवतः । उतापि च पाणी त्वदीयौ हस्तौ स्तुवते स्तोत्रे यजमानाय राधो धनं प्रयन्तारा प्रयन्तारौ प्रदातारौ भवतः । हे इन्द्र ते त्वदीया निषत्तिर्निषदनं स्थितिः का । त्वमस्मान् किमु किमर्थं नो ममत्सि । न मादयसि । किमुदुदु किमर्थमेव दातवा अस्माकं धनं दातुं न हर्षसे । हृष्टो नभवसि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः