मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ८

संहिता

ऋ॒तस्य॒ हि शु॒रुध॒ः सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति ।
ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥

पदपाठः

ऋ॒तस्य॑ । हि । शु॒रुधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ ।
ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥

सायणभाष्यम्

ऋतपेयनाम्न्येकाहे मरुत्वतीयनिष्केवल्यशस्त्रौयोर्निविद्धानात्पुरस्तादृतस्य हीत्येतदादिके द्वे ऋचौ क्रमेण शंसनीये । सूत्रितं च । ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । आ. ९-७ । इयि ॥

अत्र ऋतशब्देनेन्द्रो वादित्यो वा सत्यं वा यज्ञो वोच्यते । ऋतस्य ऋतदेवस्य सम्बन्धिन्यः पूर्वीर्बह्व्यः शुरुध आपः सन्ति हि । भवन्ति खलु । ऋतस्य ऋतदेवस्य सम्बन्धिनी धीतिः प्रज्ञा तद्विषया स्तुतिर्वा वृजिनानि वर्जनीयानि पापानि हन्ति । हिनस्ति । ऋतस्य ऋतदेवस्य सम्बन्धिनी श्लोकः स्तुतिरूपा वागायोर्गन्तुर्मनुश्यस्य सम्बन्धिनौ बधिरा बधिरौ प्रतिबद्धौ कर्णा कर्णाकर्णौ ततर्द । तृणत्ति । कीदृशः श्लोकः । बुधानो बुध्यमानः शुचमानो दीप्यमानः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०