मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ९

संहिता

भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् ।
स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ॥

पदपाठः

भूय॑सा । व॒स्नम् । अ॒च॒र॒त् । कनी॑यः । अवि॑ऽक्रीतः । अ॒का॒नि॒ष॒म् । पुनः॑ । यन् ।
सः । भूय॑सा । कनी॑यः । न । अ॒रि॒रे॒ची॒त् । दी॒नाः । दक्षाः॑ । वि । दु॒ह॒न्ति॒ । प्र । वा॒णम् ॥

सायणभाष्यम्

अत्र ऋग्द्वये सम्प्रदायवद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते । त एव लिख्यन्ते । अल्पं यः परिगृह्णाति मूल्यं पण्येन भूयसा । स क्रेतारं पुनर्गच्छन्न विक्रीतस्त्वयं मया । इति ब्रुवन्कामयते पुनर्मूल्यस्य पूरणम् । स विक्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत् । हीनं न लभते वस्नं यदा विक्रीतवान्पुरा । यथासमयमेव स्यात्तयोर्न पुनरन्यथा । अयं विक्रय एवेति समयश्चेत्कृतो भवेत् । आध मूल्यार्थमेतत्स्याद्विचार्यैव तु निर्णयः । इत्येवं समयोऽकारि तदा मूल्यं प्रपूर्यते । तस्मादादौ दुया कार्यः समयोऽत्रेति चिन्तयन् । वामदेवो वशीकृत्य शक्रं स्तोत्रेण भूयसा । विक्रीणन् समयं चक्र इन्द्रं क इममित्यृचि । अतश्च द्वृच एकार्थो भूयसा वस्नमित्ययमिति । अयमर्थः प्रतिपद्यते । कश्चिद्भूयसा भूम्ना पण्येन द्रव्येण पनीयोऽल्पतरम् वस्नं वसुमूल्यं धनमचरत् । प्राप्नोति । पुनर्यन् क्रेतारं पुनर्गच्छन् स विक्रेतायमर्थो मया विक्रीत इति ब्रुवन्नकानिषम् । मूल्यपूर्तिं कामयते । व्यत्ययेनोत्तमपुरुषः । स विक्रेता भूयसा धनेन कनीयोऽल्पतरं मूल्यं नारिरेचीत् । क्रेतुः सकाशान्न रिक्तीकरोति । न लभत इत्यर्थः । दीना असमर्था दक्षाः समर्थाश्च वाणं वचनं वि प्र दुहन्ति । यथ्क्तं क्रयकाले तथैव लभन्ते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२