मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २७, ऋक् ४

संहिता

ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।
अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥

पदपाठः

ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः ।
अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेरिति॒ वेः ॥

सायणभाष्यम्

ऋजिप्य ऋजुगामी श्येन इन्द्रवत इन्द्रो रक्षको यस्य तस्माद्बृहतो महतोऽधि उपरि स्नोः स्थिताद्ध्य्लोकादीमेनं सोमं जभार । आजहार । तत्र दृष्टान्तः । इन्द्रवतः । इन्द्रः समर्थः । तद्वतो देशाद्भुज्यं न भुज्युनामकं राजानं यथाश्विनावाजह्रतुस्तद्वत् । अध तदानीं यामनि युद्धे प्रसितस्य कृशानोरस्त्रैर्बद्धस्य वेर्गन्तुरस्य श्येनस्यान्तर्मध्ये स्थितं पतत्रि पतनशीलं तत्पर्णं पतत् । अपतत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६