मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १३

संहिता

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
तं त्वा॑ व॒यं ह॑वामहे ॥

पदपाठः

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । हा॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं यच्चिद्धि यद्यपि खलु शश्वतां बहूनां सर्वेषां यजमानानां साधारणोऽसि । सामान्यो भवसि । तथापि त्वमेव त्वा त्वां वयं स्तोतारो हवामहे । आह्वयामः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९