मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १६

संहिता

पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
व॒धू॒युरि॑व॒ योष॑णाम् ॥

पदपाठः

पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥

सायणभाष्यम्

हे इन्द्र त्वं नोऽस्मदीयं पुरोळाशं च पुरोडाशरूपमन्नं च घसः । अद्धि । तथा नोऽस्मदीया गिरश्च स्तुतिरूपा वाचश्च जोषयासे । सेवस्व । तत्र दृष्टान्तः । वधूयुरिव । स्त्रीकामो यथा योषणां स्त्रीणां गिरः सेवते तद्वत् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९