मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४०, ऋक् २

संहिता

सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।
स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥

पदपाठः

सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् ।
स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥

सायणभाष्यम्

सत्वा गन्ता भरिषो भरणकुशलो गविषो गवां प्रेरक एष्टा वा दुवन्यसत् । दुवः परिचरणमिच्छन्तो दुवन्याः । तेषु सीदतिति दुवन्यसत् । इष इष्यमाणाया उषसः सम्बन्धिनि काल इत्यर्थः । यद्वा । इश एष्टा एषणीयो वा । श्रवस्यात् । श्रवस्येत् । अन्नमिच्छेत् । किञ्च तुरण्यसत् । त्वरया सीदतिति तुरण्यसत् । सत्यः सत्सु तायमानो द्रवो गन्ता द्रवरः प्रकृष्टवेगवान् पतङ्गरः । पतनेनोत्प्लवनेन पतनं पतङ्गः । तद्वान् पतङ्गरः । उक्तलक्षणो दधिक्रावा देव इषमन्नमूर्जं बलं स्वः स्वर्गं च जनत् । जनयेत् । उत्पादयेत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४