मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् १०

संहिता

रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥

पदपाठः

रा॒या । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ ।
ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥

सायणभाष्यम्

राया धनेन मदेम ससवांसो युवां सम्भक्तारो वयम् । हव्येन देवा मोदन्तु यवसेन च गावः । तां धेनुं प्रीणयित्रीं रयिं हे इन्द्रा वरुणौ विश्वाहा विश्वस्य हन्तारौ युवं युवां नोऽस्माकं धत्तम् । दत्तम् । कीदृशीम् । अनपस्फुरन्तीमनवहिंसिताम् । यद्वा । विश्वाहेत्यव्ययम् । सर्वदेत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८