मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् ७

संहिता

इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥

पदपाठः

इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥

सायणभाष्यम्

हे अश्विनौ यद्यस्मात् । यथा वा सुमत्या । इहेहास्मिन्नेव यज्ञे सुमना समानमनस्कौ । सदृशावित्यर्थः । तौ वां युवां सुमत्या पपृक्षे । स्तुत्या संयोजयामि । सेयमिदानीं क्रियमाणा सुमतिः शोभनस्तुतिरस्मे अस्माकमेव फलवती भवत्विति शेषः । हे वाजरत्ना रमणीयान्नौ । अन्नं वै वाजः । शत. ब्रा. ९-३-४-१ । इति श्रुतेः । युवं युवां जरितारं गरितारं स्तोतारं मामुरुष्यतम् । रक्षतम् । हे नासत्याश्विनौ कामोऽस्मदीयो युवद्रिक् ह युवामेव गच्छन् श्रितः प्राप्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०