मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४९, ऋक् १

संहिता

इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती ।
उ॒क्थं मद॑श्च शस्यते ॥

पदपाठः

इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥

सायणभाष्यम्

इदं वामास्य इति षड्रुचं चतुर्थं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्राबार्हस्पत्यम् । अत्रानुक्रमणिका । इदं वां षळैन्द्राबार्हस्पत्यं गायत्रमिति । सूक्तविनियोगो लैङ्गिकः ॥

हे इन्द्राबृहस्पती वामास्य इदं प्रियं हविः सोमरूपं प्रक्शिपामीति शेषः । उक्थं शस्त्रं च मदो मदजनकं शस्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५