मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४९, ऋक् ३

संहिता

आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् ।
सो॒म॒पा सोम॑पीतये ॥

पदपाठः

आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।
सो॒म॒ऽपा । सोम॑ऽपीतये ॥

सायणभाष्यम्

ऐन्द्राबार्हस्पत्यायामिष्टौ प्रधानस्या न इन्द्रेति त्रुतीयानुवाक्योत्तरायाज्या । सूत्रितं च । आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती । आ. २-११ । इति ॥

हे इन्द्राबृहस्पती । अथ विविच्योच्यते । हे बृहस्पते त्वं चेन्द्रश्च सोमपा सोमपौ युवां सोमपितये सोमपानाय नो गृहस्मद्यागसम्बन्ध्या गच्छतं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५