मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् १०

संहिता

र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः ।
स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

पदपाठः

र॒यिम् । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । प्र॒जाऽव॑न्तम् । य॒च्छ॒त॒ । अ॒स्मासु॑ । दे॒वीः॒ ।
स्यो॒नात् । आ । वः॒ । प्र॒ति॒ऽबुध्य॑मानाः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

सायणभाष्यम्

हे दिवो धुहितरो द्योतमानस्यादित्यस्य दुहितृस्थानीया विभातीर्विभात्यो विशेशेण भानं कुर्वत्योऽस्मासु प्रजावन्तं रयिं पुत्राद्युपेतं धनं यच्छत । दत्त । हे देवीर्देब्यः स्योनात्सुखान्निमित्तभूताद्वो युष्मान् प्रतिबुद्ध्यमानाः प्रतिबोधयन्तो वयं सुवीर्यस्य पतयः स्याम । पुत्रादिसहितस्य धनस्य पालका भवेम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः