मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् ५

संहिता

त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।
ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥

पदपाठः

त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना ।
ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥

सायणभाष्यम्

अयं सविता त्रिस्त्रिभेदमन्तरिक्षम् । अन्तरा क्षान्तं भवति जगदित्यन्तरिक्षं परिभूः परिभविता सन् महित्वना महित्वेनेन्वति । व्याप्नोति । वायुविद्युद्वरुणाख्यास्त्रयो लोका अन्तरिक्षभेदाः स वायुलोकं स वरुणलोकमित्यादिश्रुतेः । कौ. उ. १-३ । त्री रजांसि रञ्जनात्मकानि त्रीणि क्षित्यन्तरिक्शद्युलक्षणान् त्रीन् लोकानिन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्त इह तु समान्याका रेणेत्यपुनरुक्तिः । त्रीणि रोचना रोचनानि रोचमानानग्निवाय्वादित्यानुक्तस्थानत्रयस्वामित्वेनेन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः । अथ द्युपृथिव्योरवान्तरभेद उच्यते । तिस्रो दिव इन्द्रप्रजापतिसत्याख्यान् त्रीन् लोकानिन्वति । तथा तिस्रः पृथिवीरन्विति । क्शित्यवान्तरभेदान् लोकानिन्वति । एवं सर्वत्रव्याप्तो देवस्त्रिभिर्व्रतैः कर्मभिरुश्णवर्षहिमाख्यैर्नोऽस्मान् त्मनात्मनैव स्वीयानुग्रहबुद्ध्यैवाभि रक्षदि । अभिरक्षतु । परिपालयतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः