मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् १

संहिता

त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः ।
त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।
त्वे इति॑ । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥

सायणभाष्यम्

तमग्ने वरुण इति द्वादशर्चं तृतीयं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । त्वमग्ने वसुश्रुत इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगोऽबोध्यग्निरित्युक्तः ॥

हे अग्ने त्वं वरुणस्तमसां वारको रात्र्यभिमानी देवॊऽपि त्वमेव यद्यदा जायसे । किञ्च त्वं मित्रोऽहरभिमानी देवः प्रमीतेस्त्राता यद्यदा समिद्धः । त्वमुत्पन्नमात्रः सन् तमो निवारयसि प्रवृद्धः सन् हितकारी भवसीत्यर्थः । त्वे त्वयि विश्वे सर्वेऽपि देवा वर्तन्ते । त्वद्धत्तेन हविषा तेषां जीवनात् । ते देवा बिभ्यतोऽग्निं प्राविशन्निति हि श्रुतेः । हे सहसस्पुत्र बलेन मथ्यमानत्वात् । किञ्च त्वमिन्द्रः स्वामी दाशुषे हविर्दात्रे मर्त्याय यजमानाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६