मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८, ऋक् ३

संहिता

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् ।
गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । मानु॑षीः । ई॒ळ॒ते॒ । विशः॑ । हो॒त्रा॒ऽविद॑म् । विवि॑चिम् । र॒त्न॒ऽधात॑मम् ।
गुहा॑ । सन्त॑म् । सु॒ऽभ॒ग॒ । वि॒श्वऽद॑र्शतम् । तु॒वि॒ऽस्व॒नस॑म् । सु॒ऽयज॑म् । घृ॒त॒ऽश्रिय॑म् ॥

सायणभाष्यम्

अग्नीनां परस्परं सम्सर्गे विविचयेऽग्नये काचिदिष्टिः । तत्र त्वामग्ने मानुषीरिति याज्या । सूत्रितं च । त्वामग्नेमानुषीरीळते विशोऽग्न आयाहि वीतये । आ. ३-१३ । इति ॥

हे अग्ने सुभग शोभनधन त्वां मानुषीर्विशो मानुषसम्बन्धिन्यः सर्वाः प्रजा ईळते । स्तुवन्ति । कीदृशं त्वां होत्राविदं होमानां सप्तहोत्रकाणां वा वेत्तारं विविचिं विवेचकं सदसतोः रत्नधातमं रमणीयानां धनानां दातृतमं गुहा गुहायामरण्यां हृदयेशु वा सन्तं सर्वदा वर्तमानं विश्वदर्शतं सर्वैर्द्रष्टव्यं तुविष्वणसं प्रभूतध्वनिं सुयजं सुष्ठु यष्टारं घृतश्रियं घृतं श्रयन्तम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६