मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् ३

संहिता

कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑ः ।
वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥

पदपाठः

कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ ।
वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः । अ॒स्य । रा॒यः ॥

सायणभाष्यम्

हेअग्ने ऋतयन् सर्वप्राणिनांजीवनहेतुकमुदकंकुर्वन् त्वं कया केनापिऋतेन सत्येनक्रियमाणेनकर्मणा न उचथस्य अस्मदीयस्यस्तोत्रस्यनवेदाः ज्ञाताभुवः भवेः नव्यःस्तुत्यः ऋतुनां ऋतुपाः वसन्तादीनांप्र्सह्यपालकः द्वितीयऋतुशब्दोनुवादकः दिवोद्योतमानोग्निः मे मां वेद वेत्तु सनितुर्भजमानस्यास्य मम रायः पश्वादिलक्षणस्यपतिं स्वामिनं तमग्निमहंनजानामि ॥ भुवः भूसत्तायां लिङर्थेलेट्यडागमः उवङादेशः । नवेदाः ननवेत्तीतिवेत्तीत्यस्मिन्नर्थेवर्तते कथमेतल्लभ्यते निपातनात् द्विनञ् पूर्वस्यासुन्प्रत्ययान्तस्यवेदेरेकस्यनञोलोपोअन्यस्यप्रकृतिभावश्चस्कंदस्वामिनानिपातितः पाणिनिनातु नभ्राण्नपादितिसूत्रे नवेत्तीत्येतस्मिन्नर्थेनिपातितः अस्यार्थस्यानुपपन्नत्वात् स्कन्दस्वामिपक्षएवाश्रियते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः